Utente:Xinstalker/sandbox10

Wikibooks, manuali e libri di testo liberi.

yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam / bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktam anuttarāṃ samyaksaṃbodhim ārabhya sarvajñajñānaparyavasānaṃ dharma deśitavān 60/61 Sferra (Meazza)

Buddhismo
Mahāyāna
Paesi
CinaCorea
GiapponeVietnam
Insegnamenti
BodhisattvaBodhicitta
VacuitàKaruṇāTathātā
Natura di BuddhaPrajñā
TrikāyaBuddha eterno
MadhyamakaCittamātra
Triplice veritàIchinen sanzen
ZhǐguānZazenDaimoku
Sutra
Prajñāpāramitā
Sutra del LotoAvataṃsakaMahāyāna Mahāparinirvāṇa
VimalakīrtiLaṅkâvatāraRatnakūṭaTathāgatagarbhaSaṃdhinirmocanaSutra del Diamante
Maestri
NāgārjunaĀryadevaAsangaVasubandhuKumārajīvaZhìyǐBodhidharmaSaichōEisaiDōgenNichirenHakuin
Scuole
SanlunFaxiangTiantai
HuayanChanTerra Pura
SanronHossoKegonTendaiZenNichiren
Template:Tnavbar